May 17, 2022

Rig Veda and Functions of Management - Planning to Control

 Based Dr. Kannan's Book


Vedic Management

by Dr. S. Kannan

Taxmann Publications 


The book is based on PhD Thesis of Dr. Kannan in "Sanskrit and Management" departments.

See the statements from 1787 - The statements are from Chapter 6.

Mantras quoted from Rigveda

Chapter 6 Veda and Modern Business Management Principles

1787 9-112-1

The ways of men are variegated and all have diverse thoughts and plans.


नानानं वा उ नो धियो वि व्रतानि जनानाम् । तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥

nānānaṃ vā u no dhiyo vi vratāni janānām | takṣā riṣṭaṃ rutam bhiṣag brahmā sunvantam icchatīndrāyendo pari srava ||


English translation:

“Various are our acts, (various) are the occupations of men; the carpenter desires timber, the physician disease, the brāhmaṇa a worshipper who effuses Soma; flow, Indu for Indra.”



Padapatha :

नानानम् । वै । ऊँ इति । नः । धियः । वि । व्रतानि । जनानाम् । तक्षा । रिष्टम् । रुतम् । भिषक् । ब्रह्मा । सुन्वन्तम् । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव ॥


1788     10-90-12

A person with the mental temperament of a Brahmana ideally suited for planning any task.

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥

brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ | ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata ||


English translation:

“His mouth became the Brāhmaṇa, his arms became the Rājanya, his thighs became the Vaiśya;the Śūdra was born from his feet.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The Brāhmaṇa was his mouth; the Rājanya was made his arms; thatwhich was the Vaiśya was his thighs; the S'Ūdra sprang from his feet: Muir, Sanskrit Texts, vol. 1, p.9




Padapatha 


ब्राह्मणः । अस्य । मुखम् । आसीत् बाहू इति । राजन्यः । कृतः । ऊरू इति । तत् । अस्य । यत् । वैश्यः । पत्भ्याम् । शूद्रः । अजायत ॥

1794      10-101-2

Prepare the implements, make everything ready and move forward.

मन्द्रा कृणुध्वं धिय आ तनुध्वं नावमरित्रपरणीं कृणुध्वम् । इष्कृणुध्वमायुधारं कृणुध्वं प्राञ्चं यज्ञं प्र णयता सखायः ॥

mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvam aritraparaṇīṃ kṛṇudhvam | iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ ||


English translation:

“Construct exhilarating (hymns), spread forth praises, construct the ship which is propelled by oars, prepare your weapons, make ready, lead forth, O friends, the herald, the adorable (Agni).”



Padapatha 

मन्द्रा । कृणुध्वम् । धियः । आ । तनुध्वम् । नावम् । अरित्रपरणीम् । कृणुध्वम् । इष्कृणुध्वम् । आयुधा । अरम् । कृणुध्वम् । प्राञ्चम् । यज्ञम् । प्र । नयत । सखायः ॥

mandrā | kṛṇudhvam | dhiyaḥ | ā | tanudhvam | nāvam | aritra-paraṇīm | kṛṇudhvam | iṣkṛṇudhvam | āyudhā | aram | kṛṇudhvam | prāñcam | yajñam | pra | nayata | sakhāyaḥ


1797  - repeat 1788

A person with the mental temperament of a Kshatriya is ideally suited for proper administration and execution of a planned task. 


ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥

brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ | ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata ||


English translation:

“His mouth became the Brāhmaṇa, his arms became the Rājanya, his thighs became the Vaiśya;the Śūdra was born from his feet.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The Brāhmaṇa was his mouth; the Rājanya was made his arms; thatwhich was the Vaiśya was his thighs; the S'Ūdra sprang from his feet: Muir, Sanskrit Texts, vol. 1, p.9

1805           1-17-4

Powers shall be shared.

युवाकु हि शचीनां युवाकु सुमतीनाम् । भूयाम वाजदाव्नाम् ॥

yuvāku hi śacīnāṃ yuvāku sumatīnām | bhūyāma vājadāvnām ||


English translation:

“The mingled (libations; yuvāku = mixture of curds and ghee; śacīnām, mixture of butter milk, water and meal) of our pious rites, the mingled yuvāku sumatīnām = (laudations) of our right-minded (= sumatīnām, priests, are prepared); may we be (included) among the givers of food.”



Padapatha 

युवाकु । हि । शचीनाम् । युवाकु । सुमतीनाम् । भूयाम । वाजदाव्नाम् ॥

yuvāku | hi | śacīnām | yuvāku | su-matīnām | bhūyāma | vājadāvnām


1808        10-191-2

People should assemble and talk together with minds of common accord.

सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । देवा भागं यथा पूर्वे संजानाना उपासते ॥

saṃ gacchadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām | devā bhāgaṃ yathā pūrve saṃjānānā upāsate ||


English translation:

“Meet together, talk together, let your minds apprehend alike; in like manner as the ancient godsconcurring accepted their portion of the sacrifice.”



Padapatha 

सम् । गच्छध्वम् । सम् । वदध्वम् । सम् । वः । मनांसि । जानताम् । देवाः । भागम् । यथा । पूर्वे । सम्जानानाः । उपआसते ॥

sam | gacchadhvam | sam | vadadhvam | sam | vaḥ | manāṃsi | jānatām | devāḥ | bhāgam | yathā | pūrve | sam-jānānāḥ | upa-āsate


1809        10-191-3

The place, the assembly, the mind and the thought should be the same and united.


समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् । समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥

samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām | samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi ||

English translation:

“Common be the prayer of these (assembled worshippers), common be the acquisition, common the purpose, associated be the desire. I repeat for you a common prayer, I offer for you with a common oblation.”

Padapatha 


समानः । मन्त्रः । सम्इतिः । समानी । समानम् । मनः । सह । चित्तम् । एषाम् । समानम् । मन्त्रम् ॥

samānaḥ | mantraḥ | sam-itiḥ | samānī | samānam | manaḥ | saha | cittam | eṣām | samānam | mantram


1810        10-191-4

The resolution should be common, minds and thought be united so that all may happily concur.

समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सुसहासति ॥

samānī va ākūtiḥ samānā hṛdayāni vaḥ | samānam astu vo mano yathā vaḥ susahāsati ||


English translation:

“Common, (worshipppers), be your intention; common be (the wishes of) your hearts; common be your thoughts, so that there may be thorough union among you.”

Padapatha 

समानी । वः । आकूतिः । समाना । हृदयानि । वः । समानम् । अस्तु । वः । मनः । यथा । वः । सुसह । असति ॥

samānī | vaḥ | ākūtiḥ | samānā | hṛdayāni | vaḥ | samānam | astu | vaḥ | manaḥ | yathā | vaḥ | su-saha | asati


1811        5-59-6  

With no eldest, no youngest, no middlemost, they have grown in might.   

ते अज्येष्ठा अकनिष्ठास उद्भिदोऽमध्यमासो महसा वि वावृधुः । सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन ॥

te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ | sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana ||


English translation:

“None of them are older, none younger (than the others); the destroyers of (foes), none hold a middle (rank), but all excel in glory; honourable by birth having Pṛṣṇi for your mother, do you, Maruts, favourable to man, come from heaven to our presence.”



Padapatha 

ते । अज्येष्ठाः । अकनिष्ठासः । उत्भिदः । अमध्यमासः । महसा । वि । ववृधुः । सुजातासः । जनुषा । पृश्निमातरः । दिवः । मर्याः । आ । नः । अच्छ । जिगातन ॥

te | ajyeṣṭhāḥ | akaniṣṭhāsaḥ | ut-bhidaḥ | amadhyamāsaḥ | mahasā | vi | vavṛdhuḥ | su-jātāsaḥ | januṣā | pṛśni-mātaraḥ | divaḥ | maryāḥ | ā | naḥ | accha | jigātana


1812        5-60-5

None among them is eldest or youngest.


अज्येष्ठासो अकनिष्ठास एते सं भ्रातरो वावृधुः सौभगाय । युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः ॥

ajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya | yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ ||


English translation:

“They are brothers, of whom no one is the elder, no one the younger, but who grew up together for their mutual prosperity; may their father, Rudra, ever youthful, the doer of good deeds, and Pṛṣṇi, (their mother), easy to be milked, grant favourable days for (the sake of) the Maruts.”



Padapatha 

अज्येष्ठासः । अकनिष्ठासः । एते । सम् । भ्रातरः । ववृधुः । सौभगाय । युवा । पिता । स्वपा । रुद्रः । एषाम् । सुदुघा । पृश्निः । सुदिना । मरुत्भ्यः ॥

ajyeṣṭhāsaḥ | akaniṣṭhāsaḥ | ete | sam | bhrātaraḥ | vavṛdhuḥ | saubhagāya | yuvā | p itā | svapā | rudraḥ | eṣām | su-dughā | pṛśniḥ | su-dinā | marut-bhyaḥ


1815  8-85-21  ? not there.

The leader is the does of many deeds for the benefit of others.


1816 8-2-29, 8-2-31

He is the doer of glorious and great deeds

स्तुतश्च यास्त्वा वर्धन्ति महे राधसे नृम्णाय । इन्द्र कारिणं वृधन्तः ॥

stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya | indra kāriṇaṃ vṛdhantaḥ ||


English translation:

“They who praising you magnify you, Indra, the instrumental tutor of rites, and those (hymns which glorify) youhave (for their object) great riches and strength.”

Padapatha 

स्तुतः । च । याः । त्वा । वर्धन्ति । महे । राधसे । नृम्णाय । इन्द्र । कारिणम् । वृधन्तः ॥

stutaḥ | ca | yāḥ | tvā | vardhanti | mahe | rādhase | nṛmṇāya | indra | kāriṇam | vṛdhantaḥ


एवेदेष तुविकूर्मिर्वाजाँ एको वज्रहस्तः । सनादमृक्तो दयते ॥

eved eṣa tuvikūrmir vājām̐ eko vajrahastaḥ | sanād amṛkto dayate ||

English translation:

“Verily this accomplisher of many acts, the chief (among the gods), the wielder of the thunderbolt, he who has ever been unconquered, gives food (to his votaries).”

Padapatha 

एव । इत् । एषः । तुविकूर्मिः । वाजान् । एकः । वज्रहस्तः । सनात् । अमृक्तः । दयते ॥

eva | it | eṣaḥ | tuvi-kūrmiḥ | vājān | ekaḥ | vajra-hastaḥ | sanāt | amṛktaḥ | dayate

1817 6-51-7

He is the all-rounder.

मा व एनो अन्यकृतं भुजेम मा तत्कर्म वसवो यच्चयध्वे । विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट ॥

mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve | viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripus tanvaṃ rīriṣīṣṭa ||


English translation:

“Let us not suffer for the sin committed by another; let us not do that which, Vasus, you prohibit; you rule universal gods, over the universe; (so provide that) mine enemy may inflict injury on his own person n.”



Padapatha 

मा । वः । एनः । अन्यकृतम् । भुजेम । मा । तत् । कर्म । वसवः । यत् । चयध्वे । विश्वस्य । हि । क्षयथ । विश्वदेवाः । स्वयम् । रिपुः । तन्वम् । रिरिषीष्ट ॥

mā | vaḥ | enaḥ | anya-kṛtam | bhujema | mā | tat | karma | vasavaḥ | yat | cayadhve | viśvasya | hi | kṣayatha | viśva-devāḥ | svayam | ripuḥ | tanvam | ririṣīṣṭa


1818 - 1-17-4

He shares powers


युवाकु हि शचीनां युवाकु सुमतीनाम् । भूयाम वाजदाव्नाम् ॥

yuvāku hi śacīnāṃ yuvāku sumatīnām | bhūyāma vājadāvnām ||


English translation:

“The mingled (libations; yuvāku = mixture of curds and ghee; śacīnām, mixture of butter milk, water and meal) of our pious rites, the mingled yuvāku sumatīnām = (laudations) of our right-minded (= sumatīnām, priests, are prepared); may we be (included) among the givers of food.”



Padapatha 

युवाकु । हि । शचीनाम् । युवाकु । सुमतीनाम् । भूयाम । वाजदाव्नाम् ॥

yuvāku | hi | śacīnām | yuvāku | su-matīnām | bhūyāma | vājadāvnām

1819  6-56-2

He destroys the foes

उत घा स रथीतमः सख्या सत्पतिर्युजा । इन्द्रो वृत्राणि जिघ्नते ॥

uta ghā sa rathītamaḥ sakhyā satpatir yujā | indro vṛtrāṇi jighnate ||


English translation:

“He, the chief of charioteers, the protector of the virtuous, Indra, destroys his foes, with his friend Pūṣan for his ally.”



Padapatha 

उत । घ । सः । रथितमः । सख्या । सत्पतिः । युजा । इन्द्रः । वृत्राणि । जिघ्नते ॥

uta | gha | saḥ | rathi-tamaḥ | sakhyā | sat-patiḥ | yujā | indraḥ | vṛtrāṇi | jighnate



1820 3-54-3

Leader shall be for the benefit of his followers.

युवोॠतं रोदसी सत्यमस्तु महे षु णः सुविताय प्र भूतम् । इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् ॥

yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam | idaṃ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam ||


English translation:

“Heaven and earth, may your truth be ever inviolable; be propitious to us for the due completion of the rite; this adoration (Agni) is offered to heaven and earth; I worship (them) with (sacrificial) food; I solicit of them precious (wealth).”



Padapatha

युवोः । ऋतम् । रोदसी इति । सत्यम् । अस्तु । महे । सु । नः । सुविताय । प्र । भूतम् । इदम् । दिवे । नमः । अग्ने । पृथिव्यै । सपर्यामि । प्रयसा । यामि । रत्नम् ॥

yuvoḥ | ṛtam | rodasī iti | satyam | astu | mahe | su | ṇaḥ | su-vitāya | pra | bhūtam | idam | dive | namaḥ | agne | pṛthivyai | saparyāmi | prayasā | yāmi | ratnam


1821  6-48-20

The kindness of the leader guides the followers

वामी वामस्य धूतयः प्रणीतिरस्तु सूनृता । देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः ॥

vāmī vāmasya dhūtayaḥ praṇītir astu sūnṛtā | devasya vā maruto martyasya vejānasya prayajyavaḥ ||


English translation:

“Maruts, agitators, especially to be adored, may your kind and true speech be our conductress; that plural asant (speech which is the guide) to desirable (wealth) for both gods and sacrificing mortals.”



Padapatha वामी । वामस्य । धूतयः । प्रनीतिः । अस्तु । सूनृता । देवस्य । वा । मरुतः । मर्त्यस्य । वेजानस्य । प्रयज्यवः ॥

vāmī | vāmasya | dhūtayaḥ | pra-nītiḥ | astu | sūnṛtā | devasya | vā | marutaḥ | martyasya | vejānasya | pra-yajyavaḥ




1822   7-23-1

He hears the words of his followers

उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥

ud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha | ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi ||


English translation:

“(The sages) have offered prayers to (Indra) for food, worship Indra, Vasiṣṭha at the sacrifice; may thatIndra who has spread out all (the regions) by his might, be the hearer of my words when approaching him.”

Padapatha उत् । ऊँ इति । ब्रह्माणि । ऐरत । श्रवस्या । इन्द्रम् । समर्ये । महय । वसिष्ठ । आ । यः । विश्वानि । शवसा । ततान । उपश्रोता । मे । ईवतः । वचांसि ॥

ut | oṃ iti | brahmāṇi | airata | śravasyā | indram | sa-marye | mahaya | vasiṣṭha | ā | yaḥ | viśvāni | śavasā | tatāna | upa-śrotā | me | īvataḥ | vacāṃsi



1823  10-2-2

He is a thinker

वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा । स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन् ॥

veṣi hotram uta potraṃ janānām mandhātāsi draviṇodā ṛtāvā | svāhā vayaṃ kṛṇavāmā havīṃṣi devo devān yajatv agnir arhan ||


English translation:

“Whether, Agni, you prefer the office of hotā or potā among men, you are wise, the giver of wealth,the observer of truth, let us offer the oblations with the (sacred) svāhā, and may the most excellent and divineAgni present them to the gods.”



Padapatha 

वेषि । होत्रम् । उत । पोत्रम् । जनानाम् । मन्धाता । असि । द्रविणःदाः । ऋतवा । स्वाहा । वयम् । कृणवाम । हवींषि । देवः । देवान् । यजतु । अग्निः । अर्हन् ॥

veṣi | hotram | uta | potram | janānām | mandhātā | asi | draviṇaḥ-dāḥ | ṛta-vā | svāhā | vayam | kṛṇavāma | havīṃṣi | devaḥ | devān | yajatu | agniḥ | arhan


1824   10-2-4

He corrects the failures of his followers

यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवाँ ऋतुभिः कल्पयाति ॥

yad vo vayam pramināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ | agniṣ ṭad viśvam ā pṛṇāti vidvān yebhir devām̐ ṛtubhiḥ kalpayāti ||


English translation:

“O gods, when we who are most ignorant neglect the offices addressed to you who are wise, may the wise Agni complete the whole by (appointing) those seasons by which he regulates the worship of the godṣ”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

May the wise Agni: may Agni complete the whole, knowing at what seasons he should appoint the gods (to beworshipped); lit. = with what seasons he shoudl fix the gods



Padapatha 

तत् । वः । वयम् । प्रमिनाम । व्रतानि । विदुषाम् । देवाः । अविदुःतरासः । अग्निः । तत् । विश्वम् । आ । पृणाति । विद्वान् । येभिः । देवान् । ऋतुभिः । कल्पयाति ॥

tat | vaḥ | vayam | pra-mināma | vratāni | viduṣām | devāḥ | aviduḥ-tarāsaḥ | agniḥ | tat | viśvam | ā | pṛṇāti | vidvān | yebhiḥ | devān | ṛtu-bhiḥ | kalpayāti


1825  6-88-5  ? not there?

He is righteous


1826    7-96-3

He is never niggardly in thought


भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती । गृणाना जमदग्निवत्स्तुवाना च वसिष्ठवत् ॥

bhadram id bhadrā kṛṇavat sarasvaty akavārī cetati vājinīvatī | gṛṇānā jamadagnivat stuvānā ca vasiṣṭhavat ||


English translation:

“May the auspicious Sarasvatī bestow auspicious fortune upon us; may the faultless-moving food-conferring (goddess) think of us; glorified (as you have been) by Jamadagnī, (be now) glorified by Vasiṣṭha.”

Padapatha 

भद्रम् । इत् । भद्रा । कृणवत् । सरस्वती । अकवअरी । चेतति । वाजिनीवती । गृणाना । जमदग्निवत् । स्तुवाना । च । वसिष्ठवत् ॥

bhadram | it | bhadrā | kṛṇavat | sarasvatī | akava-arī | cetati | vājinī-vatī | gṛṇānā | jamadagni-vat | stuvānā | ca | vasiṣṭha-vat



1827   1-3-11

He inspires gracious thought.


1828    1-215-10

He is most liberal


1829   7-82-1

He defeats evil enemies.

इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥

indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yacchatam | dīrghaprayajyum ati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ ||

English translation:

“Indra and Varuṇa, bestow upon this man, our employer, a spacious chamber for (the celebration of) the sacrifice; and may we subdue in conflicts such evil-minded persons  as may seek to injure him who has been long engaged (in your adoration).”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

A spacious chamber: or, great happiness: mahi, mahat, śarma, gṛham sukhamvā

Padapatha 

इन्द्रावरुणा । युवम् । अध्वराय । नः । विशे । जनाय । महि । शर्म । यच्छतम् । दीर्घप्रयज्युम् । अति । यः । वनुष्यति । वयम् । जयेम । पृतनासु । दुःध्यः ॥

indrāvaruṇā | yuvam | adhvarāya | naḥ | viśe | janāya | mahi | śarma | yacchatam | dīrgha-prayajyum | ati | yaḥ | vanuṣyati | vayam | jayema | pṛtanāsu | duḥ-dhyaḥ


1830  6-54-1

He knows, directs others property.

सं पूषन्विदुषा नय यो अञ्जसानुशासति । य एवेदमिति ब्रवत् ॥

sam pūṣan viduṣā naya yo añjasānuśāsati | ya evedam iti bravat ||


English translation:

“Bring us, Pūṣan, into communication with a wise man who may rightly direct us, who may even say, this is so.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Ya evedam iti bravat: viduṣa = a wise man, a cunning man, a conurer; one who says, this, your property, has been lost, and the preceding paggage directs the way to the recovery of the lost or stolen goods; Pūṣan is thus portrayed as the patron of fortune-tellers and recoverers of stolen property


Padapatha 

सम् । पूषन् । विदुषा । नय । यः । अञ्जसा । अनुशासति । यः । एव । इदम् इति । ब्रवत् ॥

sam | pūṣan | viduṣā | naya | yaḥ | añjasā | anu-śāsati | yaḥ | eva | idam iti | bravat





1831  7-9-2

He is very wise.


स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः । होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम् ॥

sa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṃ naḥ | hotā mandro viśāṃ damūnās tiras tamo dadṛśe rāmyāṇām ||


English translation:

“He, the doer of great deeds, who forced open the doors of the Paṇis, recovered for us the sacred food-bestowing (herd of kine), he who is the invoker of the gods, the giver of delight to the lowly-minded, is seen of all people dissipating the gloom of the nights.”


Padapatha 


सः । सुक्रतुः । यः । वि । दुरः । पणीनाम् । पुनानः । अर्कम् । पुरुभोजसम् । नः । होता । मन्द्रः । विशाम् । दमूनाः । तिरः । तमः । ददृशे । राम्याणाम् ॥

saḥ | su-kratuḥ | yaḥ | vi | duraḥ | paṇīnām | punānaḥ | arkam | puru-bhojasam | naḥ | hotā | mandraḥ | viśām | damūnāḥ | tiraḥ | tamaḥ | dadṛśe | rāmyāṇām



1832  10-100-1

He provides total freedom to others. 


इन्द्र दृह्य मघवन्त्वावदिद्भुज इह स्तुतः सुतपा बोधि नो वृधे । देवेभिर्नः सविता प्रावतु श्रुतमा सर्वतातिमदितिं वृणीमहे ॥

indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe | devebhir naḥ savitā prāvatu śrutam ā sarvatātim aditiṃ vṛṇīmahe ||

English translation:

“Consume, afluent Indra, (the foe that is) like you (in might); praised on this occasion, do you who are the drinker of the libation be favourable to our advancement. May Savitā, with the gods, defend our sacrifice;we long for the universal Aditi.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Aditi: sarvatāti = all; or, all-pervading, from tai, to extend


Padapatha 

इन्द्र । दृह्य । मघवन् । त्वावत् । इत् । भुजे । इह । स्तुतः । सुतपाः । बोधि । नः । वृधे । देवेभिः । नः । सविता । प्र । अवतु । श्रुतम् । आ । सर्वतातिम् । अदितिम् । वृणीमहे ॥

indra | dṛhya | magha-van | tvāvat | it | bhuje | iha | stutaḥ | suta-pāḥ | bodhi | naḥ | vṛdhe | devebhiḥ | naḥ | savitā | pra | avatu | śrutam | ā | sarva-tātim | adi tim | vṛṇīmahe



1837  10-166-5

Be the highest, having gained the leader's strength in war and skill in peace.


योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम् । अधस्पदान्म उद्वदत मण्डूका इवोदकान्मण्डूका उदकादिव ॥

yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm | adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva ||


English translation:

“Seizing upon your goods and chattels, may I victorious; I walk upon your heads; cry aloud from beneath my feet, like frogs from (below) the water, like frogs from (below) the water.”


Padapatha 

योगक्षेमम् । वः । आदाय । अहम् । भूयासम् । उत्तमः । आ । वः । मूर्धानम् । अक्रमीम् । अधःपदात् । मे । उत् । वदत । मण्डूकाःइव । उदकात् । मण्डूकाः । उदकात्इव ॥

yoga-kṣemam | vaḥ | ādāya | aham | bhūyāsam | ut-tamaḥ | ā | vaḥ | mūrdhānam | akramīm | adhaḥ-padāt | me | ut | vadata | maṇḍūkāḥ-iva | udakāt | maṇḍūkāḥ | udakāt-iva



1849   1-34-11, 7-57-2, 9-92-4

The vedas speak of thirty three devas comprising 8 Vasus, 11 Rudras, 12 Adityas, Prajapati and Vasatkara.

7-57-2

निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म । अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥

nicetāro hi maruto gṛṇantam praṇetāro yajamānasya manma | asmākam adya vidatheṣu barhir ā vītaye sadata pipriyāṇāḥ ||


English translation:

The Maruts verily are the benefactors of him who praises them, the gratifiers of the wishes of theinstitutor of the solemnity; do you, being plural ased, sit down today upon the grass at our ceremony, to partake (ofthe sacrificial food).”



Padapatha निचेतारः । हि । मरुतः । गृणन्तम् । प्रनेतारः । यजमानस्य । मन्म । अस्माकम् । अद्य । विदथेषु । बर्हिः । आ । वीतये । सदत । पिप्रियाणाः ॥

nicetāraḥ | hi | marutaḥ | gṛṇantam | pra-netāraḥ | yajamānasya | manma | asmākam | adya | vidatheṣu | barhiḥ | ā | vītaye | sadata | pipriyāṇāḥ


1850 9-81-4, 9-81-5, 9-90-5 

In addition to this many Gods as well as Goddesses are addressed by the Vedas. The Rg Veda speaks of Pusan, Pavamana, Varuna, Mitra, Maruts, Asvins, Vayu, Brhaspati, Savitar, Sarasvati, Heaven, Earth, Vidhatar, Aditi, Aryanman, Indra, Visnu, (1850) Visvedeva (1851) and Bhaga 1852).

1851  10-63-1

Visvedeva (1851)



1852 4-55-5

Bhaga 1852)

1853 10-52-6

The three hundred and thirty nine deities serve and on our Agni.

त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् । औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥

trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan | aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṃ ny asādayanta ||


English translation:

“Three thousand three hundred and thirty-and-nine deities worshipped Agni, they sprinkled (me) withbutter, they strewed the sacred grass, and then made the invoker of the gods sit down.”



Padapatha 

त्रीणि । शता । त्री । सहस्राणि । अग्निम् । त्रिंशत् । च । देवाः । नव । च । असपर्यन् । औक्षन् । घृतैः । अस्तृणन् । बर्हिः । अस्मै । आत् । इत् । होतारम् । नि । असादयन्त ॥

trīṇi | śatā | trī | sahasrāṇi | agnim | triṃśat | ca | devāḥ | nava | ca | asaparyan | aukṣan | ghṛtaiḥ | astṛṇan | barhiḥ | asmai | āt | it | hotāram | ni | asādayanta


1855  10-2-4 (Repeat)

Agni assigns each God his appropriate season

1863 10-191-2 (Repeat)


Ancient Gods unanimously share.


सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । देवा भागं यथा पूर्वे संजानाना उपासते ॥

saṃ gacchadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām | devā bhāgaṃ yathā pūrve saṃjānānā upāsate ||


English translation:

“Meet together, talk together, let your minds apprehend alike; in like manner as the ancient godsconcurring accepted their portion of the sacrifice.”



Padapatha 

सम् । गच्छध्वम् । सम् । वदध्वम् । सम् । वः । मनांसि । जानताम् । देवाः । भागम् । यथा । पूर्वे । सम्जानानाः । उपआसते ॥

sam | gacchadhvam | sam | vadadhvam | sam | vaḥ | manāṃsi | jānatām | devāḥ | bhāgam | yathā | pūrve | sam-jānānāḥ | upa-āsate



1864 1-164-46

The Rg Vedic declaration that, "They speak of Indra, Mitra, Varuna, Agni as well as the divine bird Garutman, Yama and Matarisvan: Truth is one, sages call it by various names "(Ekam sat, vipra bahudha vadanti) is the core unifying factor despite the multitude of Gods.

1868  10-78-4

All shall be united like spokes of car-wheel in one nave.


रथानां न येऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः । वरेयवो न मर्या घृतप्रुषोऽभिस्वर्तारो अर्कं न सुष्टुभः ॥

rathānāṃ na ye 'rāḥ sanābhayo jigīvāṃso na śūrā abhidyavaḥ | vareyavo na maryā ghṛtapruṣo 'bhisvartāro arkaṃ na suṣṭubhaḥ ||


English translation:

“Who (are) united to a common centre like the spokes (of the wheels) of chariots, brilliant like victorious heroes, sprinkling water like benevolent men, sweet-voiced like men who recite praise.”

Padapatha रथानाम् । न । ये । अराः । सनाभयः । जिगीवांसः । न । शूराः । अभिद्यवः । वरेयवः । न । मर्याः । घृतप्रुषः । अभिस्वर्तारः । अर्कम् । न । सुस्तुभः ॥

rathānām | na | ye | arāḥ | sa-nābhayaḥ | jigīvāṃsaḥ | na | śūrāḥ | abhi-dyavaḥ | vare--yavaḥ | na | maryāḥ | ghṛta-pruṣaḥ | abhi-svartāraḥ | arkam | na | su-stubhaḥ


1869   10-97-14

Every one should help and extend assistance to others.

अन्या वो अन्यामवत्वन्यान्यस्या उपावत । ताः सर्वाः संविदाना इदं मे प्रावता वचः ॥

anyā vo anyām avatv anyānyasyā upāvata | tāḥ sarvāḥ saṃvidānā idam me prāvatā vacaḥ ||


English translation:

“Let each of you, plural nts, go to the other, approach the one (to the vicinity) of the other; thus being allmutually joined together, attend to this my speech.”



Padapatha 

अन्या । वः । अन्याम् । अवतु । अन्या । अन्यस्याः । उप । अवत । ताः । सर्वाः । सम्विदानाः । इदम् । मे । प्र । अवत । वचः ॥

anyā | vaḥ | anyām | avatu | anyā | anyasyāḥ | upa | avata | tāḥ | sarvāḥ | sam-vidānāḥ | idam | me | pra | avata | vacaḥ


1870   10-191-4 (Repeat)

The thoughts shall be united.

1871 10-191-2  (Repeat)

All should unite.

1872  1-105-9

Speak for brotherhood.

1873 9-63-5

Perform noble work and strengthen the leader.

1875 10-85-42 

Rejoice, sport and play with sons and grandsons.

इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् । क्रीळन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे ॥

ihaiva stam mā vi yauṣṭaṃ viśvam āyur vy aśnutam | krīḻantau putrair naptṛbhir modamānau sve gṛhe ||


English translation:

“Abide here together; may you never be separated; live together all your lives, sporting with sons andgrandsons, happy in your own home.”


Details:

Ṛṣi (sage/seer): sūryā sāvitrī;

Devatā (deity/subject-matter): sūryā ;

Chandas (meter): virāḍanuṣṭup ;

Svara (tone/note): Swar;

Padapatha 

इह । एव । स्तम् । मा । वि । यौष्टम् । विश्वम् । आयुः । वि । अश्नुतम् । क्रीळन्तौ । पुत्रैः । नप्तृभिः । मोदमानौ । स्वे । गृहे ॥

iha | eva | stam | mā | vi | yauṣṭam | viśvam | āyuḥ | vi | aśnutam | krīḷantau | putraiḥ | naptṛ-bhiḥ | modamānau | sve | gṛhe



1876  10-191-3  (Repeat)

A common purpose is laid before one.

1881  6-75-6

Have the strength of controlling reins.

रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः । अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥

rathe tiṣṭhan nayati vājinaḥ puro yatra-yatra kāmayate suṣārathiḥ | abhīśūnām mahimānam panāyata manaḥ paścād anu yacchanti raśmayaḥ ||

English translation:

“The skilful charioteer, standing in the car, derives his horses before him whatsoever he will; praise the efficacy of the reins, for the reins from the back (of the car compel the steeds) to follow the intention (of the driver).”

Padapatha रथे । तिष्ठन् । नयति । वाजिनः । पुरः । यत्रयत्र । कामयते । सुसारथिः । अभीशूनाम् । महिमानम् । पनायत । मनः । पश्चात् । अनु । यच्छन्ति । रश्मयः ॥

rathe | tiṣṭhan | nayati | vājinaḥ | puraḥ | yatra-yatra | kāmayate | su-sārathiḥ | abhīśūnām | mahimānam | panāyata | manaḥ | paścāt | anu | yacchanti | raśmayaḥ




1884  8-26-22

There shall be control over wealth

1886  3-30-12

Budgets are formal quantitative statements of the resources set aside for carrying out planned activities over given periods of time.


दिशः सूर्यो न मिनाति प्रदिष्टा दिवेदिवे हर्यश्वप्रसूताः । सं यदानळध्वन आदिदश्वैर्विमोचनं कृणुते तत्त्वस्य ॥


diśaḥ sūryo na mināti pradiṣṭā dive-dive haryaśvaprasūtāḥ | saṃ yad ānaḻ adhvana ād id aśvair vimocanaṃ kṛṇute tat tv asya ||


English translation:

“Sūrya harms not the quarters (of the horizon), set open daily (for his journey), the progeny of Haryaśva; when he has traversed the roads (he is to travel), then he lets loose his horses, for such is his office.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Harms not the quarters: diśaḥ sūryo na mināti na hiṃsati = he does not injure;


Haryaśva = Indra, or he with the tawny horses



Padapatha 

दिशः । सूर्यः । न । मिनाति । प्रदिष्टाः । दिवेदिवे । हर्यश्वप्रसूताः । सम् । यत् । आनट् । अध्वनः । आत् । इत् । अश्वैः । विमोचनम् । कृणुते । तत् । तु । अस्य ॥

diśaḥ | sūryaḥ | na | mināti | pra-diṣṭāḥ | dive--dive | haryaśva-prasūtāḥ | sam | yat | ānaṭ | adhvanaḥ | āt | it | aśvaiḥ | vi-mocanam | kṛṇute | tat | tu | asya


1887   5-55-1

Swift horses are to be easily controlled.

1889  10-2-4  (Repeat)

Agni corrects the faults and failures.





-------------------------------

https://www.wisdomlib.org/hinduism/book/rig-veda-english-translation/d/doc838487.html

http://www.onlineved.com/rig-ved/?language=1



https://xn--j2b3a4c.com/rigveda/1/11/2


https://www.aurobindo.ru/workings/matherials/rigveda/


https://www.aryasamajindore.com/component/tags/tag/vedic-management


https://www.aryasamajjamnagar.org/rugveda/rugveda.htm


https://www.hamarivirasat.com/scripture/india/vedas/rigveda/chapter-01/

https://xn--j2b3a4c.com/


No comments:

Post a Comment